Friday, April 8, 2011

Hanuman Chamatkaaranushtaan|

HanumAn ChamatkAranushtAn
1.0 OAM namO hanumatE rudrA vatArAya, vAyu-sutAya, anjanI-garbha-sambhUtAya, akhaNDa-brahmacarya-vrata-pAlana-tatparAya, dhavalI-kRta-jagat-tritayAya, jvaladagni-sUrya-kOTi-samaprabhAya, prakaTa-parAkramAya, AkrAnta-dig-maNDalAya, yaSOvitAnAya, yaSOlaMkRtAya, SObhitAnanAya, mahA-sAmarthyAya, mahA-tEja-pu~nja@h-virAjamAnAya, SrIrAma-bhakti-tatparAya, SrIrAma-lakshmaNAnanda-kAraNAya, kavi-sainya-prAkArAya, sugrIva-sakhya-kAraNAya, sugrIva-sAhAyya-kAraNAya, brahmAstra-brahma-Sakti-grasanAya, lakshmaNa-Sakti-bhEda-nivAraNAya, Salya-viSalyaushadhi-samAnayanAya, bAlOdita-bhAnu-maNDala-grasanAya, akshakumAra-ChEdanAya, vana-rakshAkara-samUha-vibha~njanAya, drONa-parvatOtpATanAya, svAmi-vacana-sampAditArjuna, saMyuga-saMgrAmAya, gambhIra-SabdOdayAya, dakshiNASA-mArtaNDAya, mEru-parvata-pIThikArcanAya, dAvAnala-kAlAgni-rudrAya, samudra-laMghanAya, sItASvAsanAya, sItA-rakshakAya, rAkshasI-saMgha-vidAraNAya, aSOka-vana-vidAraNAya, laMkA-purI-dahanAya, daSa-grIva-Sira@h-kRnttakAya, kumbhakarNAdi-vadha-kAraNAya, bAli-nirvahaNa-kAraNAya, mEghanAda-hOma-vidhvaMsanAya, indrajita-vadha-kAraNAya, sarva-SAstra-pAraMgatAya, sarva-graha-vinASakAya, sarva-jvara-harAya, sarva-bhaya-nivAraNAya, sarva-kashTa-nivAraNAya, sarvApatti-nivAraNAya, sarva-dushTAdi-nibarhaNAya, sarva-SatrucChEdanAya, bhUta-prEta-piSAca-DAkinI-SAkinI-dhvaMsakAya, sarva-kArya-sAdhakAya, prANi-mAtra-rakshakAya, rAma-dUtAya-svAhA
2.0 OAM namO hanumatE, rudrAvatArAya, viSva-rupAya, amita-vikramAya, prakaTa-parAkramAya, mahA-balAya, sUrya-kOTi-samaprabhAya, rAma-dUtAya-svAhA
3.0 OAM na mO hanumatE rudrAvatArAya rAma-sEvakAya, rAma-bhakti-tatparAya, rAma-hRdayAya, lakshmaNa-Sakti-bhEda-nivAraNAya, lakshmaNa-rakshakAya, dushTa-nibarhaNAya, rAma-dUtAya svAhA
4.0 OAM namO hanumatE rudrAvatArAya sarva-Satru-saMhAraNAya, sarva-rOga-harAya, sarva-vaSIkaraNAya, rAma-dUtAya svAhA
5.0 OAM namO hanumatE rudrAvatArAya, AdhyAtmikAdhi-daivikAdhi-bhautika-tApa-traya-nivAraNAya, rAma-dUt ya svAhA
6.0 OAM namO hanumatE rudrAvatArAya, dEva-dAnavarshi-muni-varadAya, rAma-dUtAya svAhA
7.0 OAM namO hanumatE rudrAvatArAya, bhakta-jana-mana@h-kalpanA-kalpadrumAya, dushTa-manOratha-stambhanAya, prabha~njana-prANa-priyAya, mahA-bala-parAkramAya, mahA-vipatti-nivAraNAya, putra-pautra-dhana-dhAnyAdi-vividha-sampat-pradAya, rAma-dUtAya svAhA
8.0 OAM namO hanumatE rudrAvatArAya, vajra-dEhAya, vajra-nakhAya, vajra-mukhAya, vajra-rOmNE, vajra-nEtrAya, vajra-dantAya, vajra-karAya, vajra-bhaktAya, rAma-dUtAya svAhA
9.0 OAM namO hanumatE rudrAvatArAya, para-yantra-mantra-tantra-trATaka-nASakAya, sarva-jvaracChEdakAya, sarva-vyAdhi-nikRnttakAya, sarva-bhaya-praSamanAya, sarva-dushTa-mukha-stambhanAya, sarva-kArya-siddhi-pradAya, rAma-dUtAya svAhA
10.0 OAM namO hanumatE rudrAvatArAya, dEva-dAnava-yaksha-rAkshasa-bhUta-prEta-piSAca-DAkinI-SAkinI-dushTa-graha-bandhanAya, rAma-dUtAya svAhA
11.0 OAM namO hanumatE rudrAvatArAya, pa@Mca-vadanAya pUrva-mukhE sakala-Satru-saMhArakAya, rAma-dUtAya svAhA
12.0 OAM namO hanumatE rudrAvatArAya, pa~nca-vadanAya dakshiNa-mukhE karAla-vadanAya, nArasiMhAya, sakala-bhUta-prEta-damanAya, rAma-dUtAya svAhA
13.0 OAM namO hanumatE rudrAvatArAya, pa~nca vadanAya paScima-mukhE garuDAya, sakala-visha-nivAraNAya, rAma-dUtAya svAhA
14.0 OAM namO hanumatE rudrAvatArAya, pa~nca vadanAya uttara mukhE Adi-varAhAya, sakala-sampat-karAya, rAma-dUtAya svAhA
15.0 OAM namO hanumatE rudrAvatArAya, urdhva-mukhE, haya-grIvAya, sakala-jana-vaSIkaraNAya, rAma-dUtAya svAhA
16.0 OAM namO hanumatE rudrAvatArAya, sarva-grahAna, bhUta-bhavishya-varttamAnAn- samIpa-sthAn sarva-kAla-dushTa-buddhInuccATayOccATaya para-balAni kshObhaya-kshObhaya, mama sarva-kAryANi sAdhaya-sAdhaya svAhA
17.0 OAM namO hanumatE rudrAvatArAya, para-kRta-yantra-mantra-parAhaMkAra-bhUta-prEta-piSAca-para-dRshTi-sarva-vidhna-tarjana-cETaka-vidyA-sarva-graha-bhayaM nivAraya nivAraya svAhA
18.0 OAM namO hanumatE rudrAvatArAya, DAkinI-SAkinI-brahma-rAkshasa-kula-piSAcOru-bhayaM nivAraya nivAraya svAhA
19.0 OAM namO hanumatE rudrAvatArAya, bhUta-jvara-prEta-jvara-cAturthika-jvara-vishNu-jvara-mahESa-jvara nivAraya nivAraya svAhA
20.0 OAM namO hanumatE rudrAvatArAya, akshi-SUla-paksha-SUla-SirObhyantara-SUla-pitta-SUla-brahma-rAkshasa-SUla-piSAca-kulacChEdanaM nivAraya nivAraya svAhA

No comments:

Post a Comment