Tuesday, November 23, 2010

Hanuman Chamathkaaranushtaan




This is a powerful sloka praising Hanuman. Reciting this sloka is extremely beneficial before proceeding to exam, interview, for success in litigations,overcoming negative energies etc. Most of the stanzas address every type of negative force, dhur devata, jealousy, black magic, tantra and every possible malady. This sloka is a powerful kavacha for all types of negative and inmical forces that we encounter. Reciting this sloka on tuesday, thursday and saturday is extremely beneficial.  

Lord Ganesh and Lord Hanuman's devotees are the only ones who Lord Saturn would studiously avoid.

Get a photo of Lord Hanuman in which his eyes are clearly visible and you can look at the photo eye-to-eye. Look at Lord Hanuman straight in the eye while you recite it.


HanumAn ChamatkAranushtAn

OM namO hanumatE rudrAvatArAya, vAyu-sutAya, anjanI-garbha-sambhUtAya, akhaNDa-brahmacarya-vrata-pAlana-tatparAya, dhavalI-kRta-jagat-tritayAya, jvaladagni-sUrya-kOTi-samaprabhAya, prakaTa-parAkramAya, AkrAnta-dig-maNDalAya, yaSOvitAnAya, yaSOlaMkRtAya, SObhitAnanAya, mahA-sAmarthyAya, mahA-tEja-pu~nja@h-virAjamAnAya, SrIrAma-bhakti-tatparAya, SrIrAma-lakshmaNAnanda-kAraNAya, kavi-sainya-prAkArAya, sugrIva-sakhya-kAraNAya, sugrIva-sAhAyya-kAraNAya, brahmAstra-brahma-Sakti-grasanAya, lakshmaNa-Sakti-bhEda-nivAraNAya, Salya-viSalyaushadhi-samAnayanAya, bAlOdita-bhAnu-maNDala-grasanAya, akshakumAra-ChEdanAya, vana-rakshAkara-samUha-vibha~njanAya, drONa-parvatOtpATanAya, svAmi-vacana-sampAditArjuna, saMyuga-saMgrAmAya, gambhIra-SabdOdayAya, dakshiNASA-mArtaNDAya, mEru-parvata-pIThikArcanAya, dAvAnala-kAlAgni-rudrAya, samudra-laMghanAya, sItASvAsanAya, sItA-rakshakAya, rAkshasI-saMgha-vidAraNAya, aSOka-vana-vidAraNAya, laMkA-purI-dahanAya, daSa-grIva-Sira@h-kRnttakAya, kumbhakarNAdi-vadha-kAraNAya, bAli-nirvahaNa-kAraNAya, mEghanAda-hOma-vidhvaMsanAya, indrajita-vadha-kAraNAya, sarva-SAstra-pAraMgatAya, sarva-graha-vinASakAya, sarva-jvara-harAya, sarva-bhaya-nivAraNAya, sarva-kashTa-nivAraNAya, sarvApatti-nivAraNAya, sarva-dushTAdi-nibarhaNAya, sarva-SatrucChEdanAya, bhUta-prEta-piSAca-DAkinI-SAkinI-dhvaMsakAya, sarva-kArya-sAdhakAya, prANi-mAtra-rakshakAya, rAma-dUtAya-svAhA
OM namO hanumatE, rudrAvatArAya, viSva-rupAya, amita-vikramAya, prakaTa-parAkramAya, mahA-balAya, sUrya-kOTi-samaprabhAya, rAma-dUtAya-svAhA
OM namO hanumatE rudrAvatArAya rAma-sEvakAya, rAma-bhakti-tatparAya, rAma-hRdayAya, lakshmaNa-Sakti-bhEda-nivAraNAya, lakshmaNa-rakshakAya, dushTa-nibarhaNAya, rAma-dUtAya svAhA
OM namO hanumatE rudrAvatArAya sarva-Satru-saMhAraNAya, sarva-rOga-harAya, sarva-vaSIkaraNAya, rAma-dUtAya svAhA
OM namO hanumatE rudrAvatArAya, AdhyAtmikAdhi-daivikAdhi-bhautika-tApa-traya-nivAraNAya, rAma-dUtAya svAhA
OM namO hanumatE rudrAvatArAya, dEva-dAnavarshi-muni-varadAya, rAma-dUtAya svAhA
OM namO hanumatE rudrAvatArAya, bhakta-jana-mana@h-kalpanA-kalpadrumAya, dushTa-manOratha-stambhanAya, prabha~njana-prANa-priyAya, mahA-bala-parAkramAya, mahA-vipatti-nivAraNAya, putra-pautra-dhana-dhAnyAdi-vividha-sampat-pradAya, rAma-dUtAya svAhA
OM namO hanumatE rudrAvatArAya, vajra-dEhAya, vajra-nakhAya, vajra-mukhAya, vajra-rOmNE, vajra-nEtrAya, vajra-dantAya, vajra-karAya, vajra-bhaktAya, rAma-dUtAya svAhA
OM namO hanumatE rudrAvatArAya, para-yantra-mantra-tantra-trATaka-nASakAya, sarva-jvaracChEdakAya, sarva-vyAdhi-nikRnttakAya, sarva-bhaya-praSamanAya, sarva-dushTa-mukha-stambhanAya, sarva-kArya-siddhi-pradAya, rAma-dUtAya svAhA
OM namO hanumatE rudrAvatArAya, dEva-dAnava-yaksha-rAkshasa-bhUta-prEta-piSAca-DAkinI-SAkinI-dushTa-graha-bandhanAya, rAma-dUtAya svAhA
OM namO hanumatE rudrAvatArAya, pa@Mca-vadanAya pUrva-mukhE sakala-Satru-saMhArakAya, rAma-dUtAya svAhA
OM namO hanumatE rudrAvatArAya, pa~nca-vadanAya dakshiNa-mukhE karAla-vadanAya, nArasiMhAya, sakala-bhUta-prEta-damanAya, rAma-dUtAya svAhA
OM namO hanumatE rudrAvatArAya, pa~nca vadanAya paScima-mukhE garuDAya, sakala-visha-nivAraNAya, rAma-dUtAya svAhA
OM namO hanumatE rudrAvatArAya, pa~nca vadanAya uttara mukhE Adi-varAhAya, sakala-sampat-karAya, rAma-dUtAya svAhA
OM namO hanumatE rudrAvatArAya, urdhva-mukhE, haya-grIvAya, sakala-jana-vaSIkaraNAya, rAma-dUtAya svAhA
OM namO hanumatE rudrAvatArAya, sarva-grahAna, bhUta-bhavishya-varttamAnAn- samIpa-sthAn sarva-kAla-dushTa-buddhInuccATayOccATaya para-balAni kshObhaya-kshObhaya, mama sarva-kAryANi sAdhaya-sAdhaya svAhA
OM namO hanumatE rudrAvatArAya, para-kRta-yantra-mantra-parAhaMkAra-bhUta-prEta-piSAca-para-dRshTi-sarva-vidhna-tarjana-cETaka-vidyA-sarva-graha-bhayaM nivAraya nivAraya svAhA
OM namO hanumatE rudrAvatArAya, DAkinI-SAkinI-brahma-rAkshasa-kula-piSAcOru-bhayaM nivAraya nivAraya svAhA
OM namO hanumatE rudrAvatArAya, bhUta-jvara-prEta-jvara-cAturthika-jvara-vishNu-jvara-mahESa-jvara nivAraya nivAraya svAhA
OM namO hanumatE rudrAvatArAya, akshi-SUla-paksha-SUla-SirObhyantara-SUla-pitta-SUla-brahma-rAkshasa-SUla-piSAca-kulacChEdanaM nivAraya nivAraya svAhA


No comments:

Post a Comment